close logo

Lord’s Message: An Exposition Of īśāvāsya

“ज्ञानकर्मपदाख्याते यजुश्शुक्लशिरोधृते।
निष्ठे निर्वर्णिते गीताश्लोकसप्तशतेन ते॥”

“Those two states of spiritual steadfastness, called Jñāna and Karma, described in the Upaniṣad (īśāvāsya) of the śukla Yajurveda, were expounded by the seven hundred verses of the Gītā.”

Or “O Lord, by thy song of seven hundred verses, thou praised the two feet (of the Paramātman), greatly acclaimed (by the sages), steadfast (in its celestial glory) and reverently held on its age-old white head by the Yajurveda.”

वेदान्तसम्प्रदायस्य स्मृतिप्रस्थानं हि श्रुतिसारभूतम् इत्येवं विद्यते शास्त्रगता काचित् प्रसिद्धिः। [I] शुक्लयजुर्वेदसंहितायाः चत्वारिंशोऽध्यायोऽष्टादशभिर्मन्त्रैः समन्वित ‘ईशा वास्यम्’ इत्येवं समारब्ध ईशोपनिषदिति संज्ञायते। अस्या ईशावास्यश्रुतेः श्रीशङ्करभगवत्पूज्यपादविरचितं भाष्यमेकम् अस्मदनुग्रहाय रेराजते। तत्र हि भाष्यकारभगवत्पादैरेषां मन्त्राणां विषयस्तु ज्ञानकर्माख्ये द्वे निष्ठे एवेति स्पष्टीकृतं वर्तते। [II]

It is a well known scriptural dictum that the Smṛti-prasthāna of the Vedanta-sampradaya is the very essence of the śruti. The fortieth chapter of the śukla Yajurveda Saṃhitā, which consists of eighteen mantras and beginning as “īśā vāsyam”, is known as the īśāvāsyopaniṣad.

Śrī śaṅkara Bhagavatpāda (circa 8th century CE) has blessed us by composing a commentary on the īśāvāsya-śruti. ācāryapāda has clarified through His commentary that the subject matter of the īśāvāsya-mantras, is two states of dharma, called as Jñānaniṣṭhā and Karmaniṣṭhā.

ईशावास्योपनिषदः प्रथममन्त्रस्य [III] श्रीशङ्करभगवत्पादैरयमर्थो दर्शितः – आत्मानं संसारात् कथमस्माभी रक्षणीय इत्युपदिश्यते शास्त्रेणात्र मन्त्रे। तथाहि सर्वजन्तूनाम् आत्मा सन् सर्वं प्रत्यगात्मतया ईशमानः परमात्मा विराजते। चन्दनस्य दुर्गन्धो यथा तत्स्वरूपनिर्घर्षणोदितेन सुगन्धेन समाच्छाद्यते तथा परमार्थसत्यस्वरूपावगमनेन अनृतमिदं सर्वं चराचरम् आच्छादनीयम् अस्माभिः। अहमेवेदं सर्वमिति परमात्मभावः

सर्ववस्तुषु अस्माभिरापादनीय इत्यभिप्रायः श्रुतेः। अनया ईश्वरात्मभावनया युक्तस्य सर्वैषणासंन्यासे ह्यधिकारो विद्यते। तस्माद् अद्वैतात्मभावनाया लक्षणं भवति सर्वैषणात्यागः। अतः सर्वं सर्वात्मभूतोऽद्वैतः परमात्मैव इत्यनया भावनया सर्वैषणात्यागलक्षणया आत्माऽस्माभिः पालनीयः। एवञ्च उदितपरमात्मविद्यस्य सर्वैषणासंन्यासिनो विदुषो ज्ञाननिष्ठा मन्त्रेऽस्मिन् तात्पर्यरूपेण निहितेति भगवत्पूज्यपादानाम् आशयः।

The Commentator expounds the meaning of the first mantra of the īśāvāsyopaniṣad as follows: Through this mantra the scripture is advising us about how to save our soul from all worldly limitations.

There is the Paramātman residing and ruling over as the inner Self of every creature. By knowing the true nature of the Paramātman, we should undermine the unreal misconceptions about the whole universe (which is in truth the Paramātman), just as we undermine the temporary external stench of the sandalwood by bringing out and extending all over its body its own true inner fragrance.

We should acquire and entertain the vision “I am in and through everything” – this is the call of the scripture to all of us. One who is endowed with this knowledge about the non-duality of the Self, cannot but renounce all petty desires.

In other words, renunciation of all worldly desires is the characteristic of a person steadfast in Advaitic knowledge. Therefore we should save our soul by renouncing all selfish motives through the knowledge of the non-duality of the Self residing in everything as its Truth. Thus the highest spiritual state (Jñānaniṣṭhā) of a person who is endowed with the true wisdom and complete renunciation, is taught in the first mantra, according to śaṅkara Bhagavatpāda.

ईशावास्योपनिषदो द्वितीयमन्त्रस्य [IV] भगवत्पूज्यपादैरित्थम् उपवर्णितोऽर्थः – परमार्थाद्वैतज्ञानस्य सर्वैषणात्यागलक्षणस्य त्वभावे नरः कथम् अस्मिन् लोके जिजीविषेत्, पूर्वमन्त्रोक्ताया ज्ञाननिष्ठायाः प्राप्त्युपायत्वेन लौकिकजीवनं कथम् अनुष्ठेयम् इत्यादिजिज्ञासाया उत्तररूपेणायं द्वितीयो मन्त्रः शास्त्रेणोपदिश्यते। तथाहि विहितानि कर्माणि यथावेदान्तशास्त्रं निर्वर्तयन्नेव जीवेत्। एवम्प्रकारेण जीवति नरे आत्माद्वैताज्ञानकृतस्य कर्मदोषस्य लेपो न भवति। कर्मदोषलेपपरिहाराय वेदान्तशास्त्रदृष्ट्या [V] विहितानुष्ठानरूपाद् उपायाद् अन्यथोपायः कोऽपि नास्ति। [VI] सर्वैषणासंन्यासेन आत्मज्ञाननिष्ठासम्पादनेऽनधिकारिणः अविदुषः तदधिकारोपायभूता कर्मनिष्ठा मन्त्रेऽस्मिन् तात्पर्यत्वेन बोधितेति भगवत्पादीयभाष्यस्य सारः।

The Commentator interprets the meaning of the second mantra of the īśāvāsyopaniṣad as follows: How should one live in this world when one is not endowed with the perfect knowledge expressed as selflessness? Can one lead one’s life as a way to progress towards the Jñānaniṣṭhā taught in the previous mantra?

In answer to these questions, the scripture enjoins through the second mantra that one should sincerely perform all the duties and responsibilities in accordance with the stage and position of life one is in.

This performance should be guided by the teaching of the Vedantaśastra. Leading life in this way, we can protect ourselves from the blemishes caused by our ignorance about our own true Self. There is no way to get away from the flaws of worldly actions, other than dutifully performing one’s actions in life even while trying to adhere to the vision of Vedanta.

Thus in this mantra, the state of proper action (Karmaniṣṭhā) has been taught as the path to the supreme state of Vedantic wisdom and renunciation. This is the essence of Bhagavatpāda’s commentary on this mantra.

इमे ईशावास्यविषयभूते निष्ठे पुनः क्रमशः निवृत्तिलक्षणः प्रवृत्तिलक्षणश्चेति द्वेधा विभक्तो वेदार्थः स्यादिति निर्दिश्यते भाष्यकारैः – “एवं द्विप्रकारः प्रवृत्तिनिवृत्तिलक्षणो वेदार्थोऽत्र प्रकाशितः” [VII] इति। एते एव भगवद्गीताया अपि विषयभूते मते भगवत्पूज्यपादैः। तथाहि गीताभाष्यस्य भूमिकारम्भ एव प्रवृत्तिनिवृत्तिधर्मौ वेदान्तोक्तौ स्मरन्ति भगवत्पादाः – “द्विविधो हि वेदोक्तो धर्मः प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च” [VIII] इति। ततो धर्मशब्दं निरुच्य जगद्गुरुपादा आहुः – “भूतानुजिघृक्षया वैदिकं धर्मद्वयम् अर्जुनाय शोकमोहमहोदधौ निमग्नाय उपपदिदेश” [IX] इति।

These two states of dharma are further enunciated by the venerable Bhāṣyakāra as the two-fold purport of the whole Veda, defined as nivṛtti and pravṛtti respectively. “The two-fold purport of the Veda, known by their characteristics of pravṛtti and nivṛtti, are thus interpreted” – says the Bhāṣyakāra. According to Him, these two are the teaching of the Bhagavad Gītā too.

In the very beginning of His celebrated introduction to the commentary on the Gītā, Bhagavatpāda mentions the two-fold dharma taught by the Vedanta: “The dharma taught by the Veda is two-fold, whose characteristics are pravṛtti and nivṛtti respectively.” He proceeds to clarify what is meant by dharma and then says: “Out of mercy for the people, the Lord taught the two-fold Vedic dharma to Arjuna who was immersed in the ocean of grief and confusion.”

साक्षाच्च भगवता वासुदेवेन ज्ञानकर्मशब्दाभ्याम् एते निष्ठे संज्ञिते। श्रुत्यर्थत्वेन सिद्धान्तिते इमे भगवता युगे युगेऽवतीर्णेन मनुष्यलोके स्वलीलाकथनाभ्यां प्रबोधिते इति तदुक्तेरेव ज्ञायते। तदाह भगवान् “लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्॥” [x] इति। क्वचित् साङ्ख्ययोगशब्दाभ्यामपि इमे निष्ठे श्रीभगवता बोधिते स्तः। तथाह्युक्तम् “एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु” [XI] इति।

Lord Krishna refers to these two states directly by the words Jñāna and Karma. We understand from His own words that the Lord, while incarnating among the men throughout all ages, has taught these two states, conclusively known as the meaning of the śruti, by means of His words and actions.

The Lord says: “O the blemishless one, I have taught the two-fold state of spiritual steadfastness, in this world long ago. They are the state of Jñāna in which the men of spiritual perfection remain, and the state (path) of Karma to which the spiritually striving ones belong.”

Alternatively, at some places the Lord refers to these states by the words ‘sāṃkhya’ and ‘yoga’ respectively, as in the verse: “So far I have described to you about the intellect steadfast in the sāṃkhya, and now do listen to the intellect steadfast in the yoga.”

गीताशास्त्रे आद्यन्तम् ईशावास्यश्रुत्यनुरूपं मनुष्यजीवनस्य उपेयोपायभूते साङ्ख्ययोगनिष्ठे श्रीभगवता वासुदेवेन विस्तरेण निरूपिते। एवञ्च भगवद्गीतोपदेशम् ईशावास्योपनिषदर्थस्यैव उपबृंहणरूपम् उपलभामहे। अत एव भगवत्पूज्यपादाः सकलशास्त्रसारसङ्ग्रहभूतं हि भगवन्मुखपङ्कजोद्गतम् इदं गीताशास्त्रम् इत्याकलयन्ति। [XII]

Throughout the Gītā-śāstra, the Lord, in true agreement with the īśāvāsyopaniṣad, elaborates the Knowledge of Advaita, which is the goal of our human existence and the Karma-yoga which should be the way we lead our life in order to attain it.

Bhagavad Gītā is thus a practical exposition of the teaching of the īśāvāsya. It is for this reason that śaṅkara Bhagavatpāda considers Bhagavad Gītā as a compendium of the essence of the whole of the Veda-vedānta-śāstra.

References

  1. “सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः। पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत्॥” (श्रीमद्भगवद्गीताध्यानम्)
  2. “…पूर्वेण मन्त्रेण संन्यासिनो ज्ञाननिष्ठोक्ता, द्वितीयेन तदशक्तस्य कर्मनिष्ठेति। …विभागञ्चानयोः प्रदर्शयिष्यामः” (ईशावास्योपनिषद्भाष्यम् २);
    “अत्राद्येन मन्त्रेण सर्वैषणापरित्यागेन ज्ञाननिष्ठोक्ता प्रथमो वेदार्थः ‘ईशा वास्यमिदं सर्वम्’ ‘मा गृधः कस्य स्विद्धनम्’ इति। अज्ञानां जिजीविषूणां ज्ञाननिष्ठाऽसम्भवे ‘कुर्वन्नेवेह कर्माणि जिजीविषेद्’ इति कर्मनिष्ठोक्ता द्वितीयो वेदार्थः। …ये तु ज्ञाननिष्ठाः संन्यासिनस्तेभ्यः ‘असुर्या नाम ते’ इत्यादिना अविद्वन्निन्दाद्वारेण आत्मनो याथात्म्यं ‘स पर्यगाद्’ इत्येतदन्तैः मन्त्रैः उपदिष्टम्। …ये तु कामिनः कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवः तेभ्य इदमुच्यते ‘अन्धं तमः’ इत्यादि” (ईशावास्योपनिषद्भाष्यम् ९);
    “एवं द्विप्रकारः प्रवृत्तिनिवृत्तिलक्षणो वेदार्थोऽत्र प्रकाशितः” (ईशावास्योपनिषद्भाष्यम् १५).
  3. “ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्। तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम्॥” (ईशावास्योपनिषत् १)
  4. “कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः। एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥” (ईशावास्योपनिषत् २)
  5. “कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥” (श्रीमद्भगवद्गीता २.४७);
    “योगस्थः कुरु कर्माणि सङ्गं त्वक्त्वा धनञ्जय। सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥” (श्रीमद्भगवद्गीता २.४८).
  6. अत एव “यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर॥” (श्रीमद्भगवद्गीता ३.९) इति कर्मयोगो विधीयते श्रीभगवता।
  7. ईशावास्योपनिषद्भाष्यम् १५
  8. श्रीमद्भगवद्गीताभाष्यभूमिका।
  9. श्रीमद्भगवद्गीताभाष्यभूमिका।
  10. श्रीमद्भगवद्गीता ३.३
  11. श्रीमद्भगवद्गीता २.३९
  12. “तदिदं गीताशास्त्रं समस्तवेदार्थसारसङ्ग्रहभूतम्” (श्रीमद्भगवद्गीताभाष्यभूमिका)

Featured Image Credits: astrokapoor

Disclaimer: The opinions expressed in this article belong to the author. Indic Today is neither responsible nor liable for the accuracy, completeness, suitability, or validity of any information in the article.

Leave a Reply

More Articles By Author